मंजुघोष प्रयोगः

अथ मंजुघोष प्रयोगः 

मंजुघोष का प्रयोग शिव प्रयोगों में विद्या प्राप्ति हेतु विशेष माना जाता है । इस . विषय में शिव कहते है – श्रुणु देवि ! महामंत्रं साधकानां सुखावहम् । यज्ज्ञात्वा जड़धीः प्रायो वाचस्पति समो भवेत् ॥ 
जपेत् सिद्धिप्रदं सद्यो वैष्णवं सात्विकात्मकम् । शैवसिद्धिप्रदं सद्यस्तामसं समुदाहृतम् ॥ अर्थात् इसकी सात्विक उपासना पद्धति भी है और मुण्डसाधन आदि विधान भी है । 

एकाक्षर मन्त्र – ह्रीं त्र्यक्षर – (१) क्रों ह्रीं श्रीं (२) ह्रीं श्रीं क्लीं षडक्षर- (मंत्रकोष) मंत्रोद्धार – मातृकादि समुद्धृत्य (अ) वह्नि बीज समुद्धरेत (रं )वामांशं कूर्च संज्ञं च ततोऽनेन समुद्धरेत मीनेशं च ततः कर्याद वामनेत्र संयुक्तं ।
 मंत्र – ‘अ र व च ल धीं’ 
अन्यत्र- (भैरव सर्वस्वे ) विष्ण्वग्नि पाशी शशियुक्च धीश्च षडवर्णमन्त्रो जगतां प्रदिष्टः । (टीका) विष्णुः- अकार। अग्नि-रकार। पाशीवकारः शशी-सकार: तेन-युक्तश्चकार:-धीश्च-धी: इतिस्वरूपम्। 
(परन्तु शशी का संबोधन लकार हो तो मंत्र सही बैठता है।)

 अथ मंत्र:- ‘अ र व च ल धी:’
 विनियोग :- ॐ अस्य मंत्रस्य वृहदारण्यक ऋषिः, विराट छंदः, श्रीमंजुघोष देवता वाक्सिद्धि हेतवे, सर्वाभिष्ट सिद्धिये जपे विनियोगः । अङ्गन्यास – एक एक अक्षर से अङ्गन्यास करें । षडक्षर मंत्रस्य ध्यानम् संपूर्णमण्डल तुषारमरीचिमध्य बालं विलंबिचिकुरं वर-खङ्गहस्तम् । उद्यामकङ्कणवहं परपुष्पकाढ्य नग्नं यजेत् क्षतजपदादलायताक्षम् ॥ सप्ताक्षर – मंत्रोद्धार – रविविन्दु समायुक्तो जान्तो वान्तोऽग्नि शांतियुक् । क्षकारः पृथिवी चाग्निर्विन्दुः शांतिश्च उद्धतः ॥ भैरव सर्वस्व में टीका में रवि का अर्थ मकार माना है । वैसे मकार ईश्वर हेतु होता है । मंत्रकोष के अन्य टीकाकार ने भी शंका की है परन्तु यह नहीं लिखा कि रवि का अर्थ क्या होना चाहिये । जान्तो -ज का अंतिम ‘झ’ । वान्तो-वकार अंतिम ‘ल’ । यद्यपि यह व का पूर्वाक्षर है । शान्तिरीकारः । पृथिवी- लकारः ।। अथ सप्ताक्षर मंत्र – मं झ ल री क्ष ल रीं । विनियोग :- अस्य मंत्रस्य कण्व ऋषिः, विराट छंदः वटुक देवता, सर्वाभीष्ट सिद्धये जपे विनियोगः । अङ्गन्यास :- प्रथम दो अक्षरों से प्रथम न्यास करे फिर एक एक अक्षर से एक एक न्यास करे । परन्तु (टीका में लिखा है – षड्दीर्घभाजा युक्ते न कुर्यादङ्गानि साधकः) सप्ताक्षर मंत्रस्य ध्यानम् शिशुतर वरक्लांतिक्लांत-नीलाम्बुदाभं विकचसरसिजाभ्यां पुस्तकं कर्पकं च । स्मित- सुविशदवक्त्रं पञ्चचूडं त्रिनेत्रं कुमतिदहन दक्षं मञ्जुघोषं नमामि ॥ यंत्रपूजनम् (१) त्रिकोण के मध्य बिन्दु मंजुघोष का ध्यानपूर्वक आवाहन करे । (२) षट्कोण में – हृदयाय नमः, शिरसे स्वाहा, शिखायै वषट्, कवचाय हुँ, नेत्रत्रयाय वौषट, अस्त्राय फट् से छ: अंगो का पूजन करें । देव के वामांग में उसकी शक्ति की पूजा करे । (आदावङ्गानि संपूज्य पश्चाच्छक्तीरिमा यजेत्) (३) अष्टदलेषु – (पूर्वादिक्रमेण) – योगायै नमः, सत्यायै नमः, विमलायै नमः ज्ञानायै नमः, बुद्ध्यै नमः, स्मृत्यै नमः, मेधायै नमः, प्रज्ञायै नमः, (पत्रेषु सर्वान् मुद्रापुस्तक धारिणी:) (४) भूपरे – भूपूर में इन्द्रादि लोकपालों का तथा उनके बाहर उनके अस्त्रों का पूजन करें । इस यंत्र के अर्चन के जल को पीने से, अथवा यंत्र का थाली में गंधादि से लिखकर उसका प्रक्षालन पीवे तो वाक्सिद्धि होवे । एक हजार बार जप कर जल अभिमंत्रित कर नित्य पीवे तो महाकविर्भवेन्मंत्री मासेन तु न संशयः । प्रतिपालन विषय मे कहा है – आचरेत् कुत्सिताचार भक्षयेद् वामबाहुना । प्रदीपोच्छिष्टतैलेन विलियेद्गात्रमन्वहम् ॥ परिधानं सदा कुर्यात् केवलं रात्रिवाससा ॥ निशि निशि बलिभस्मै युक्तमन्तं प्रदद्याद्धृदय मनुगलान्ते मंत्र जापं वितन्वन् । भवति नृपतिपूज्यो योषितां प्रीतिपात्रं, भवतिखुल कवीनामग्रणीः’ पण्डितश्च ॥ सर्ववेदागमादीनां व्याख्याता जायतेऽचिरात् । काव्यार्थी कुरुते काव्यं धनार्थी प्राप्नुयद्धनम् ॥ ॥ मुण्डसाधनम् ॥ गोमुण्डे गिरिपृष्ठे च यत्नेनापि च गोमये । यन्त्रे मंत्रं लिखित्वादौ पश्चामंत्रं लिखेत् पुनः ॥ ध्यान मात्रं विधायादौ भावयित्वा चिरं सुधीः । निर्जनस्थान मासाद्य जपेन्मन्त्रमधोमुखः ॥ पौर्णमासी समारभ्य कुन्दस्य कुसुमैः शतैः । अष्टाधिकैश्च संपूज्य जपेन्मत्रं चतुः पथै ॥ त्रिमुण्डारोहणं कृत्वा निशीथे मुक्त कुन्तलः । षण्मासमात्रं जपति यदिमन्त्री विधानवित ॥ बृहस्पति समोवक्ता नात्र कार्या विचारिणा । कुक्कुरस्य च मुण्डैकं मुण्डं क्रोष्टर्वृषस्य च ॥ त्रिमुण्डमेतद् विख्यातं साधकानां सुखावहम् । आसनं चैव गोमुण्डे वामे कुक्कुरमुण्डकम् । दक्षिणे च शिवामुण्ड कृत्वा पूजा समाचरेत् ॥ अर्धचन्द्राकृतिः पश्चात् वामे चन्द्राकृति स्फुटम् । तत्रं मंत्रं लिखेत् पूजा कुन्दस्य कुसुमेन च ॥ सव्येनपाणिकमलेन जपादि पूजा शृङ्गारशीलनविधिः खलु दक्षिणेन । राकासुधाकर मरीचितुषारहार गौरं चतुष्पथतटेवृषमस्तकस्थम् ॥ सचिन्त्य कुक्कुर शिवाशिर साधिरूढः कुन्देन साधकतमो जयति प्रकामम् । गोचर्मरक्तरचितं रसकोणमात्रं चक्रं तपोऽपि नवकुंकुमरोचनाभिः ॥ निर्माय सव्यविधिनाः विजने श्मशाने संपूजयेद् वनभवैश्व नवैः पलाशैः । इसके बाद ध्यान मंत्र से आवाहन कर पूजन करें । अरिष्ट गेहे निशि तैलमेवमादाय यत्ना कर पल्लवेन् । तेनांजितं कांचन पुष्यमेव निवेद्य तस्मै रजति प्रकामम् ॥ अशोकशाखोटतरोश्च मूले विलिप्य पादौ वदनामृतेन । त्रिमुण्डमात्रस्थित एवं रात्रौ जपेयथाशक्ति च पौर्णमास्याम् ॥ लकुचविटपिमूले मुंडमात्रैकरूढो हिमकर करगौरं चिंतयित्वा निशीथे । यदि जपति जड़ात्मा लक्षमेनं त्रिपक्षं भवति जगति साक्षात्गीर्पतिर्न्नात्र चित्रम् ॥ भुक्तवान्नमेव कदलीतरुपुष्प जालैः मुण्डत्रये विरचितासन सन्निविष्ट: । राकाविधूदयमुपेत्य करोजितपूजां यः सोपि सूर्य इव वाक्पतिरीश्वरः स्यात् ॥ जिह्वां विसृज्य निजपाणि सरोरुहाभ्यां वाणाप्रसूनशतकैः परिपूज्य गोष्ठी । यौ वै जपेदनुदिनं रसलक्षमात्र मीशं जयेत् किमुत वाक्पतिमेकवक्त्रम् ॥ वाणा पोतागेंठी, स्थित्वा निशीथ समयेरजकस्यकाष्ठे खङ्गान्वितो यजति कत्यपि पौर्णमास्याम् । संपूर्णमासमथवा तरसापि तस्य वक्त्राद् विनिस्सरति गीरमृतायमाना ॥ या दन्तधावन कृतैश्च करञ्जकाष्ठैस्तस्यापि गी: पतिवचो नियतंसुलभ्यम् । तिलतैलेन मतिमान् कुन्दकैरवपुष्यकैः यत्नतो जुहुयान्मंत्री सर्वसिद्धिमुपा लभेत् । मंजिष्ठतोयसुर सासितभानुपुष्पैः स्वीयाङ्ग शोणितयुतः समकुष्ठकैश्च । कृत्वा ललाटफलके तिलकं जपस्थो विद्याववोधविषयेन च गीः पतिः स्यात् ॥ (टीका- तीय राव इति ख्यातम् । सितभानुः = श्वेतार्कः । कुष्ठं-कूठं ) ॥ इति भैरव सर्वस्वे मंजुघोष प्रयोगः ॥

Comments

Popular posts from this blog

योगिनी , किन्नरी, यक्षिणी साधना , कालभैरव , काली मन्त्र PARASHMUNI

वशीकरण टोटके PARASHMUNI

यक्षिणी मंत्र , मुंडी_साधना PARASHMUNI