Posts

Showing posts from July, 2023

मंजुघोष प्रयोगः

अथ मंजुघोष प्रयोगः  मंजुघोष का प्रयोग शिव प्रयोगों में विद्या प्राप्ति हेतु विशेष माना जाता है । इस . विषय में शिव कहते है – श्रुणु देवि ! महामंत्रं साधकानां सुखावहम् । यज्ज्ञात्वा जड़धीः प्रायो वाचस्पति समो भवेत् ॥  जपेत् सिद्धिप्रदं सद्यो वैष्णवं सात्विकात्मकम् । शैवसिद्धिप्रदं सद्यस्तामसं समुदाहृतम् ॥ अर्थात् इसकी सात्विक उपासना पद्धति भी है और मुण्डसाधन आदि विधान भी है ।  एकाक्षर मन्त्र – ह्रीं त्र्यक्षर – (१) क्रों ह्रीं श्रीं (२) ह्रीं श्रीं क्लीं षडक्षर- (मंत्रकोष) मंत्रोद्धार – मातृकादि समुद्धृत्य (अ) वह्नि बीज समुद्धरेत (रं )वामांशं कूर्च संज्ञं च ततोऽनेन समुद्धरेत मीनेशं च ततः कर्याद वामनेत्र संयुक्तं ।  मंत्र – ‘अ र व च ल धीं’  अन्यत्र- (भैरव सर्वस्वे ) विष्ण्वग्नि पाशी शशियुक्च धीश्च षडवर्णमन्त्रो जगतां प्रदिष्टः । (टीका) विष्णुः- अकार। अग्नि-रकार। पाशीवकारः शशी-सकार: तेन-युक्तश्चकार:-धीश्च-धी: इतिस्वरूपम्।  (परन्तु शशी का संबोधन लकार हो तो मंत्र सही बैठता है।)  अथ मंत्र:- ‘अ र व च ल धी:’  विनियोग :- ॐ अस्य मंत्रस्य वृहदारण्यक ऋषिः, विराट छंदः, श्रीमंजुघोष देवता वाक्सिद्धि